Original

अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् ।दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥ ४२ ॥

Segmented

अन्यो दुर्योधनात् कर्णतः शकुनेः च अपि सौबलात् दुःशासन-चतुर्थानाम् न अन्यम् पश्यामि पञ्चमम्

Analysis

Word Lemma Parse
अन्यो अन्य pos=n,g=m,c=1,n=s
दुर्योधनात् दुर्योधन pos=n,g=m,c=5,n=s
कर्णतः कर्ण pos=n,g=m,c=5,n=s
शकुनेः शकुनि pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
सौबलात् सौबल pos=n,g=m,c=5,n=s
दुःशासन दुःशासन pos=n,comp=y
चतुर्थानाम् चतुर्थ pos=a,g=m,c=6,n=p
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s