Original

क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः ।दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥ ४१ ॥

Segmented

क एताञ् जातु युध्येत लोके ऽस्मिन् वै जिजीविषुः दिव्यम् अस्त्रम् विकुर्वाणान् संहरेयुः अरिंदमाः

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
एताञ् एतद् pos=n,g=m,c=2,n=p
जातु जातु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वै वै pos=i
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणान् विकृ pos=va,g=m,c=2,n=p,f=part
संहरेयुः संहृ pos=v,p=3,n=p,l=vidhilin
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p