Original

चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः ।द्रौपदेया विराटश्च द्रुपदश्च महारथः ।यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥ ४० ॥

Segmented

चैद्यः च चेकितानः च पुत्रः काश्यस्य च अभिभुः द्रौपदेया विराटः च द्रुपदः च महा-रथः यमौ च पुरुष-व्याघ्रौ मन्त्री च मधुसूदनः

Analysis

Word Lemma Parse
चैद्यः चैद्य pos=n,g=m,c=1,n=s
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काश्यस्य काश्य pos=n,g=m,c=6,n=s
pos=i
अभिभुः अभिभु pos=a,g=m,c=1,n=s
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s