Original

कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः ।दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥ ४ ॥

Segmented

कपि-राज-ध्वजम् संख्ये विधुन्वानम् महद् धनुः दृष्ट्वा पुत्र-परिद्यूनम् किम् अकुर्वन्त मामकाः

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
विधुन्वानम् विधू pos=va,g=m,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुत्र पुत्र pos=n,comp=y
परिद्यूनम् परिदीव् pos=va,g=m,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p