Original

धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः ।अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥ ३९ ॥

Segmented

धृष्टद्युम्नः च दुर्धर्षः शिखण्डी च अपराजितः अश्मकाः केकयाः च एव क्षत्र-धर्मा च सौमकिः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s
अश्मकाः अश्मक pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
pos=i
सौमकिः सौमकि pos=n,g=m,c=1,n=s