Original

वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः ।उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥ ३८ ॥

Segmented

वृकोदर-अर्जुनौ यत्र वृष्णि-वीरः च सात्यकिः उत्तम-ओजाः च पाञ्चाल्यो युधामन्युः च दुर्जयः

Analysis

Word Lemma Parse
वृकोदर वृकोदर pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
यत्र यत्र pos=i
वृष्णि वृष्णि pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s