Original

इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् ।न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥ ३७ ॥

Segmented

इति अहम् विलपन् सूत बहुशः पुत्रम् उक्तवान् न च मे श्रुतः मूढः मन्ये कालस्य पर्ययम्

Analysis

Word Lemma Parse
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
बहुशः बहुशस् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s