Original

मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् ।नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥ ३६ ॥

Segmented

मया अपि च उक्ताः ते वीरा वचनम् धर्म-संहितम् न अन्यथा प्रकरिष्यन्ति धर्म-आत्मानः हि पाण्डवाः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
pos=i
अन्यथा अन्यथा pos=i
प्रकरिष्यन्ति प्रकृ pos=v,p=3,n=p,l=lrt
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
हि हि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p