Original

कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा ।कृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः ॥ ३५ ॥

Segmented

कम् वा त्वम् मन्यसे तेषाम् यः त्वा ब्रूयाद् अतो ऽन्यथा कृष्णो न धर्मम् संजह्यात् सर्वे ते च त्वद्-अन्वयाः

Analysis

Word Lemma Parse
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
संजह्यात् संहा pos=v,p=3,n=s,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
त्वद् त्वद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p