Original

अन्येषां चैव वृद्धानां भरतानां महात्मनाम् ।त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥ ३४ ॥

Segmented

अन्येषाम् च एव वृद्धानाम् भरतानाम् महात्मनाम् त्वद्-अर्थम् ब्रुवताम् तात करिष्यन्ति वचो हितम्

Analysis

Word Lemma Parse
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
भरतानाम् भरत pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
वचो वचस् pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s