Original

शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ।द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥ ३३ ॥

Segmented

शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः द्रोणस्य अथ विकर्णस्य बाह्लिकस्य कृपस्य च

Analysis

Word Lemma Parse
शल्यस्य शल्य pos=n,g=m,c=6,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अथ अथ pos=i
विकर्णस्य विकर्ण pos=n,g=m,c=6,n=s
बाह्लिकस्य बाह्लिक pos=n,g=m,c=6,n=s
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i