Original

नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ।सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥ ३२ ॥

Segmented

नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्म-वर्त्मन् सन्ति नो ज्ञातयः तात येषाम् श्रोष्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
नियुज्यमानाः नियुज् pos=va,g=m,c=1,n=p,f=part
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
नो मद् pos=n,g=,c=6,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
श्रोष्यन्ति श्रु pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p