Original

अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः ।तेषामपि समुद्रान्ता पितृपैतामही मही ॥ ३१ ॥

Segmented

अर्हन्ति अर्धम् पृथिव्याः ते भोक्तुम् सामर्थ्य-साधनाः तेषाम् अपि समुद्र-अन्ता पितृपैतामही मही

Analysis

Word Lemma Parse
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
अर्धम् अर्ध pos=n,g=n,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
भोक्तुम् भुज् pos=vi
सामर्थ्य सामर्थ्य pos=n,comp=y
साधनाः साधन pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
समुद्र समुद्र pos=n,comp=y
अन्ता अन्त pos=n,g=f,c=1,n=s
पितृपैतामही पितृपैतामह pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s