Original

धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् ।प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥ ३० ॥

Segmented

धर्म-अपेक्षः नरो नित्यम् सर्वत्र लभते सुखम् प्रेत्यभावे च कल्याणम् प्रसादम् प्रतिपद्यते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सर्वत्र सर्वत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
pos=i
कल्याणम् कल्याण pos=a,g=m,c=2,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat