Original

श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः ।कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥ २९ ॥

Segmented

श्लक्ष्णा मधुर-सम्भाषा ज्ञाति-मध्ये प्रियंवदाः कुलीनाः संमताः प्राज्ञाः सुखम् प्राप्स्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
श्लक्ष्णा श्लक्ष्ण pos=a,g=m,c=1,n=p
मधुर मधुर pos=a,comp=y
सम्भाषा सम्भाषा pos=n,g=m,c=1,n=p
ज्ञाति ज्ञाति pos=n,comp=y
मध्ये मध्ये pos=i
प्रियंवदाः प्रियंवद pos=a,g=m,c=1,n=p
कुलीनाः कुलीन pos=a,g=m,c=1,n=p
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p