Original

एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः ।सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥ २८ ॥

Segmented

एतेषाम् मतम् आज्ञाय यदि वर्तेत पुत्रकः स ज्ञाति-मित्रः स सुहृद् चिरम् जीवेद् अनामयः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
यदि यदि pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अनामयः अनामय pos=a,g=m,c=1,n=s