Original

शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा ।अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय ॥ २७ ॥

Segmented

शल्यो भूरिश्रवस् च एव पुरुमित्रो जयः तथा अश्वत्थामा कृपो द्रोणो द्यूतम् न इच्छन्ति संजय

Analysis

Word Lemma Parse
शल्यो शल्य pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
तथा तथा pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
संजय संजय pos=n,g=m,c=8,n=s