Original

न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति ।सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥ २६ ॥

Segmented

न हि अहम् द्यूतम् इच्छामि विदुरो न प्रशंसति सैन्धवो न इच्छते द्यूतम् भीष्मो न द्यूतम् इच्छति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
विदुरो विदुर pos=n,g=m,c=1,n=s
pos=i
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
pos=i
इच्छते इष् pos=v,p=3,n=s,l=lat
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat