Original

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः ।अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥ २५ ॥

Segmented

ततो दुःशासनस्य एव कर्णस्य च मतम् द्वयोः अन्ववर्तत हित्वा माम् कृष्टः कालेन दुर्मतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
एव एव pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
मतम् मत pos=n,g=n,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
अन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan
हित्वा हा pos=vi
माम् मद् pos=n,g=,c=2,n=s
कृष्टः कृष् pos=va,g=m,c=1,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s