Original

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् ।अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥ २४ ॥

Segmented

प्रत्याचष्ट स दाशार्हम् ऋषभम् सर्व-धन्विनाम् अनुनेयानि जल्पन्तम् अनयात् न अन्वपद्यत

Analysis

Word Lemma Parse
प्रत्याचष्ट प्रत्याचक्ष् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
अनुनेयानि अनुनी pos=va,g=n,c=2,n=p,f=krtya
जल्पन्तम् जल्प् pos=va,g=m,c=2,n=s,f=part
अनयात् अनय pos=n,g=m,c=5,n=s
pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan