Original

कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ।शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥ २३ ॥

Segmented

काल-प्राप्तम् अहम् मन्ये मा त्वम् दुर्योधन-अतिगाः शमे चेद् याचमानम् त्वम् प्रत्याख्यास्यसि केशवम् हित-अर्थम् अभिजल्पन्तम् न तथा अस्ति अपराजयः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अतिगाः अतिग pos=a,g=m,c=1,n=p
शमे शम pos=n,g=m,c=7,n=s
चेद् चेद् pos=i
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रत्याख्यास्यसि प्रत्याख्या pos=v,p=2,n=s,l=lrt
केशवम् केशव pos=n,g=m,c=2,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिजल्पन्तम् अभिजल्प् pos=va,g=m,c=2,n=s,f=part
pos=i
तथा तथा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अपराजयः अपराजय pos=n,g=m,c=1,n=s