Original

यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः ।आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥ २१ ॥

Segmented

यदा प्रभृति उपप्लव्यात् शान्तिम् इच्छञ् जनार्दनः आगतः सर्व-भूतानाम् अनुकम्पा-अर्थम् अच्युतः

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रभृति प्रभृति pos=i
उपप्लव्यात् उपप्लव्य pos=n,g=n,c=5,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
इच्छञ् इष् pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s