Original

नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः ।वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥ २० ॥

Segmented

नाना देश-समुत्थानाम् गीतानाम् यो ऽभवत् स्वनः वादित्र-नादितानाम् च सो ऽद्य न श्रूयते महान्

Analysis

Word Lemma Parse
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थानाम् समुत्थ pos=a,g=n,c=6,n=p
गीतानाम् गीत pos=n,g=n,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
स्वनः स्वन pos=n,g=m,c=1,n=s
वादित्र वादित्र pos=n,comp=y
नादितानाम् नादय् pos=va,g=n,c=6,n=p,f=part
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s