Original

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः ।कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥ २ ॥

Segmented

जानन्तः तस्य कर्माणि कुरवः सव्यसाचिनः कथम् तत् किल्बिषम् कृत्वा निर्भया ब्रूहि मामकाः

Analysis

Word Lemma Parse
जानन्तः ज्ञा pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
निर्भया निर्भय pos=a,g=m,c=1,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मामकाः मामक pos=a,g=m,c=1,n=p