Original

ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ।द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥ १९ ॥

Segmented

ज्या-घोषः ब्रह्म-घोषः च तोमर-असि-रथ-ध्वनिः द्रोणस्य आसीत् अविरतो गृहे तत् न शृणोमि अहम्

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
तोमर तोमर pos=n,comp=y
असि असि pos=n,comp=y
रथ रथ pos=n,comp=y
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अविरतो अविरत pos=a,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s