Original

सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः ।सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥ १८ ॥

Segmented

सप्ततन्तून् वितन्वाना यम् उपासन्ति याजकाः सौमदत्तिम् श्रुत-निधिम् तेषाम् न श्रूयते ध्वनिः

Analysis

Word Lemma Parse
सप्ततन्तून् सप्ततन्तु pos=n,g=m,c=2,n=p
वितन्वाना वितन् pos=va,g=m,c=1,n=p,f=part
यम् यद् pos=n,g=m,c=2,n=s
उपासन्ति उपास् pos=v,p=3,n=p,l=lat
याजकाः याजक pos=n,g=m,c=1,n=p
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
श्रुत श्रुत pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s