Original

नित्यप्रमुदितानां च तालगीतस्वनो महान् ।नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥ १७ ॥

Segmented

नित्य-प्रमुदितानाम् च ताल-गीत-स्वनः महान् नृत्यताम् श्रूयते तात गणानाम् सो ऽद्य न ध्वनिः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
प्रमुदितानाम् प्रमुद् pos=va,g=m,c=6,n=p,f=part
pos=i
ताल ताल pos=n,comp=y
गीत गीत pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
नृत्यताम् नृत् pos=va,g=m,c=6,n=p,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
गणानाम् गण pos=n,g=m,c=6,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s