Original

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये ।अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥ १५ ॥

Segmented

द्रोणपुत्रम् महा-इष्वासम् गायना नर्तकाः च ये अत्यर्थम् उपतिष्ठन्ति तेषाम् न श्रूयते ध्वनिः

Analysis

Word Lemma Parse
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
गायना गायन pos=n,g=m,c=1,n=p
नर्तकाः नर्तक pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
अत्यर्थम् अत्यर्थम् pos=i
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s