Original

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः ।सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥ १४ ॥

Segmented

उपास्यमानो बहुभिः कुरु-पाण्डव-सात्वतैः

Analysis

Word Lemma Parse
उपास्यमानो उपास् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सात्वतैः सात्वत pos=n,g=m,c=3,n=p