Original

वितण्डालापसंलापैर्हुतयाचितवन्दितैः ।गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥ १३ ॥

Segmented

वितण्डा-आलाप-संलापैः हुत-याचित-वन्दितैः गीतैः च विविधैः इष्टै रमते यो दिवानिशम्

Analysis

Word Lemma Parse
वितण्डा वितण्डा pos=n,comp=y
आलाप आलाप pos=n,comp=y
संलापैः संलाप pos=n,g=m,c=3,n=p
हुत हु pos=va,comp=y,f=part
याचित याच् pos=va,comp=y,f=part
वन्दितैः वन्द् pos=va,g=m,c=3,n=p,f=part
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
इष्टै इष् pos=va,g=n,c=3,n=p,f=part
रमते रम् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
दिवानिशम् दिवानिशम् pos=i