Original

ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते ।द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥ १२ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्या यम् शिष्याः पर्युपासते द्रोणपुत्रम् महा-इष्वासम् पुत्राणाम् मे परायणम्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्या वैश्य pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
शिष्याः शिष्य pos=n,g=m,c=1,n=p
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
परायणम् परायण pos=n,g=n,c=2,n=s