Original

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः ।अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥ ११ ॥

Segmented

विविंशतेः दुर्मुखस्य चित्रसेन-विकर्णयोः अन्येषाम् च सुतानाम् मे न तथा श्रूयते ध्वनिः

Analysis

Word Lemma Parse
विविंशतेः विविंशति pos=n,g=m,c=6,n=s
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
चित्रसेन चित्रसेन pos=n,comp=y
विकर्णयोः विकर्ण pos=n,g=m,c=6,n=d
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
सुतानाम् सुत pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
तथा तथा pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s