Original

तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् ।निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥ १० ॥

Segmented

तद् अद्य हीन-पुण्यः ऽहम् आर्त-स्वर-निनादितम् निवेशनम् हत-उत्साहम् पुत्राणाम् मम लक्षये

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
हीन हा pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आर्त आर्त pos=a,comp=y
स्वर स्वर pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=2,n=s,f=part
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
उत्साहम् उत्साह pos=n,g=n,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat