Original

धृतराष्ट्र उवाच ।श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः ।अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच श्वोभूते किम् अकार्षुः ते दुःख-शोक-समन्विताः अभिमन्यौ हते तत्र के वा अयुध्यन्त मामकाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अकार्षुः कृ pos=v,p=3,n=p,l=lun
ते तद् pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
के pos=n,g=m,c=1,n=p
वा वा pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p