Original

तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् ।हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ॥ ९ ॥

Segmented

तस्य दीप्तो महा-कायः स्वानि अनीकानि हर्षयन् बभौ सूर्य-सम-द्युतिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s