Original

हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् ।ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ॥ ८ ॥

Segmented

हर्षयन् सर्व-सैन्यानि बलेषु बलम् आदधत् ययौ वैकर्तनः कर्णः प्रमुखे सर्व-धन्विनाम्

Analysis

Word Lemma Parse
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
बलेषु बल pos=n,g=n,c=7,n=p
बलम् बल pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p