Original

सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥ ७ ॥

Segmented

सौवीराः कितवाः प्राच्या दाक्षिणात्याः च सर्वशः ते आत्मजम् पुरस्कृत्य सूतपुत्रस्य पृष्ठतः

Analysis

Word Lemma Parse
सौवीराः सौवीर pos=n,g=m,c=1,n=p
कितवाः कितव pos=n,g=m,c=1,n=p
प्राच्या प्राच्य pos=n,g=m,c=1,n=p
दाक्षिणात्याः दाक्षिणात्य pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i