Original

तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः ।ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥ ५ ॥

Segmented

तेषाम् प्रपक्षाः काम्बोजाः सुदक्षिण-पुरःसराः ययुः अश्वैः महा-वेगैः शकाः च यवनैः सह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रपक्षाः प्रपक्ष pos=n,g=m,c=1,n=p
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
सुदक्षिण सुदक्षिण pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
अश्वैः अश्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
शकाः शक pos=n,g=m,c=1,n=p
pos=i
यवनैः यवन pos=n,g=m,c=3,n=p
सह सह pos=i