Original

खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्रादिनं वल्गिताश्वम् ।स्फटिकविमलकेतुं तापनं शात्रवाणां रथवरमधिरूढः संजहारारिसेनाम् ॥ ४३ ॥

Segmented

ख-चर-नगर-कल्पम् कल्पितम् शास्त्र-दृष्ट्या चलत्-अनिल-पताकम् ह्रादिनम् वल्ग्-अश्वम् स्फटिक-विमल-केतुम् तापनम् शात्रवाणाम् रथ-वरम् अधिरूढः संजहार अरि-सेनाम्

Analysis

Word Lemma Parse
pos=n,comp=y
चर चर pos=a,comp=y
नगर नगर pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
चलत् चल् pos=va,comp=y,f=part
अनिल अनिल pos=n,comp=y
पताकम् पताका pos=n,g=m,c=2,n=s
ह्रादिनम् ह्रादिन् pos=a,g=m,c=2,n=s
वल्ग् वल्ग् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
स्फटिक स्फटिक pos=n,comp=y
विमल विमल pos=a,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
तापनम् तापन pos=a,g=m,c=2,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
अधिरूढः अधिरुह् pos=va,g=m,c=1,n=s,f=part
संजहार संहृ pos=v,p=3,n=s,l=lit
अरि अरि pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s