Original

अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली ।अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥ ४२ ॥

Segmented

अथ पर्यपतद् द्रोणः पाण्डवानाम् बलम् बली अलात-चक्र-वत् राजन् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
पर्यपतद् परिपत् pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan