Original

ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः ।पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ॥ ४१ ॥

Segmented

ते कम्प्यमाना द्रोणेन बाणैः पाण्डव-सृञ्जयाः पुनः पुनः अभज्यन्त सिंहेन इव इतरे मृगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कम्प्यमाना कम्प् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभज्यन्त भञ्ज् pos=v,p=3,n=p,l=lan
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
इतरे इतर pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p