Original

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ॥ ४ ॥

Segmented

कृपः च कृतवर्मा च चित्रसेनो विविंशतिः दुःशासन-मुखाः यत्ताः सव्यम् पार्श्वम् अपालयन्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
दुःशासन दुःशासन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
सव्यम् सव्य pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
अपालयन् पालय् pos=v,p=3,n=p,l=lan