Original

संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे ।स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ॥ ३९ ॥

Segmented

संहृत्य तु ततो द्रोणः समवस्थाप्य च आहवे स्वम् अनीकम् महा-बाहुः पार्षतम् समुपाद्रवत्

Analysis

Word Lemma Parse
संहृत्य संहृ pos=vi
तु तु pos=i
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समवस्थाप्य समवस्थापय् pos=vi
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan