Original

द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः ।संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ॥ ३८ ॥

Segmented

द्रोणस्य शर-वर्षैः तु शर-वर्षाणि भागशः संनिवार्य ततः सेनाम् कुरून् अपि अवधीत् बली

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
तु तु pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भागशः भागशस् pos=i
संनिवार्य संनिवारय् pos=vi
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s