Original

ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः ।अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥ ३७ ॥

Segmented

ततो दिव्य-अस्त्र-विद् शूरः याज्ञसेनिः महा-रथः अभिनत् शर-वर्षेण द्रोण-अनीकम् अनेकधा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
याज्ञसेनिः याज्ञसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिनत् भिद् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अनेकधा अनेकधा pos=i