Original

ते वध्यमाना द्रोणेन वासवेनेव दानवाः ।पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥ ३६ ॥

Segmented

ते वध्यमाना द्रोणेन वासवेन इव दानवाः पाञ्चालाः समकम्पन्त धृष्टद्युम्न-पुरोगमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वासवेन वासव pos=n,g=m,c=3,n=s
इव इव pos=i
दानवाः दानव pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p