Original

द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः ।प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ॥ ३३ ॥

Segmented

द्रोणम् अभ्युद्यतम् दृष्ट्वा पाण्डवाः सह सृञ्जयैः प्रत्यगृह्णन् तदा राजञ् शर-वर्षैः पृथक् पृथक्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्युद्यतम् अभ्युद्यम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i