Original

स पाण्डवानां महतीं महेष्वासो महाद्युतिः ।वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥ ३२ ॥

Segmented

स पाण्डवानाम् महतीम् महा-इष्वासः महा-द्युतिः वेगेन अभ्यद्रवत् सेनाम् किरञ् शर-शतैः शितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महतीम् महत् pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सेनाम् सेना pos=n,g=f,c=2,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part