Original

ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह ।प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ॥ ३१ ॥

Segmented

ते तु अन्योन्यम् सु संरब्धाः पाण्डवाः कौरवैः सह प्रत्यघ्नन् निशितैः बाणैः जय-गृद्धाः प्रहारिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
प्रत्यघ्नन् प्रतिहन् pos=v,p=3,n=p,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
जय जय pos=n,comp=y
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p