Original

ततः प्रववृते युद्धं परस्परवधैषिणाम् ।कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ॥ ३० ॥

Segmented

ततः प्रववृते युद्धम् परस्पर-वध-एषिणाम् कुरु-पाण्डव-सैन्यानाम् शब्देन अनादयत् जगत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
शब्देन शब्द pos=n,g=m,c=3,n=s
अनादयत् नादय् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=2,n=s